A 418-17 Bhuvanadīpaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 418/17
Title: Bhuvanadīpaka
Dimensions: 23.3 x 8.6 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/767
Remarks:
Reel No. A 418-17 Inventory No. 12010
Title Bhuvanadīpaka
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete, marginal damaged
Size 23.3 x 8.6 cm
Binding Hole one in middle
Folios 11
Foliation figures in the left-hand margin with the word śrī of the verso
Place of Deposit NAK
Accession No. 1/767
Manuscript Features
❖ śrīgaṇeśāya namaḥ ||
akāre vijayaṃ vidyād dhanaprāptis tathaiva ca |
siddhyanti sarvvaśāstrāṇi putralābhas tathā dhruvaṃ ||
...
Excerpts
Beginning
❖ oṃ namo bhavānyai ||
sārasvataṃ namaskṛtya mahaḥ sarvvatamopahaṃ |
grahabhāvaprakāśena jñānam unmīlyate mayā ||
(2) gṛhādhipā uccanīcā anyonyaṃ mitraśatravaḥ ||
rāhor gṛhoccanīcāni ketur yatrāvatiṣṭhati (!) |
svarūpaṃ grahacakrasya vī(3)kṣya (!) dvādaśavaśmasu (!) |
nirṇṇaye (!) bhīṣṭakālasya yathālagnaṃ vicāryate ||
graho vinaṣṭo yādṛk syād rājayogacatu(4)ṣṭayaṃ |
lābhādīnāṃ vicāraś ca lagneśāvasthitau phalaṃ || (fol. 1v1–4)
End
evaṃ ṣaṭpraśnalagnāny atha ca ṣaḍaparāṇy evam ekaṃ dvitīyān
etenaiva krameṇa sphuṭa(7)m iha muditād ya (!) deśapraśnalagnāt (!) |
eteṣāṃ dvādaśānām api ca dhanapadair dvādaśādvādaśaivaṃ
praśnair ekair atho(8)cyair api sakalam idaṃ bījam atrāpi candraḥ || || (fol. 11r6–8)
Colophon
iti bhuvanadīpakasaṃpūrṇṇaṃ || || || ❖ ||
(9) grahabhāvaprakārasya śāstram etad prakāśitam |
jagadbhāvaprakāśāya dvīpam ākaram ṛddhibhiḥ || || || (fol. 11r8–9)
Microfilm Details
Reel No. A 418/17
Date of Filming 06-08-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 16-06-2006
Bibliography