A 418-17 Bhuvanadīpaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 418/17
Title: Bhuvanadīpaka
Dimensions: 23.3 x 8.6 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/767
Remarks:


Reel No. A 418-17 Inventory No. 12010

Title Bhuvanadīpaka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete, marginal damaged

Size 23.3 x 8.6 cm

Binding Hole one in middle

Folios 11

Foliation figures in the left-hand margin with the word śrī of the verso

Place of Deposit NAK

Accession No. 1/767

Manuscript Features

❖ śrīgaṇeśāya namaḥ ||

akāre vijayaṃ vidyād dhanaprāptis tathaiva ca |

siddhyanti sarvvaśāstrāṇi putralābhas tathā dhruvaṃ ||

...

Excerpts

Beginning

❖ oṃ namo bhavānyai ||

sārasvataṃ namaskṛtya mahaḥ sarvvatamopahaṃ |

grahabhāvaprakāśena jñānam unmīlyate mayā ||

(2) gṛhādhipā uccanīcā anyonyaṃ mitraśatravaḥ ||

rāhor gṛhoccanīcāni ketur yatrāvatiṣṭhati (!) |

svarūpaṃ grahacakrasya vī(3)kṣya (!) dvādaśavaśmasu (!) |

nirṇṇaye (!) bhīṣṭakālasya yathālagnaṃ vicāryate ||

graho vinaṣṭo yādṛk syād rājayogacatu(4)ṣṭayaṃ |

lābhādīnāṃ vicāraś ca lagneśāvasthitau phalaṃ || (fol. 1v1–4)

End

evaṃ ṣaṭpraśnalagnāny atha ca ṣaḍaparāṇy evam ekaṃ dvitīyān

etenaiva krameṇa sphuṭa(7)m iha muditād ya (!) deśapraśnalagnāt (!) |

eteṣāṃ dvādaśānām api ca dhanapadair dvādaśādvādaśaivaṃ

praśnair ekair atho(8)cyair api sakalam idaṃ bījam atrāpi candraḥ ||     || (fol. 11r6–8)

Colophon

iti bhuvanadīpakasaṃpūrṇṇaṃ ||     ||     || ❖ ||

(9) grahabhāvaprakārasya śāstram etad prakāśitam |

jagadbhāvaprakāśāya dvīpam ākaram ṛddhibhiḥ ||     ||     || (fol. 11r8–9)

Microfilm Details

Reel No. A 418/17

Date of Filming 06-08-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-06-2006

Bibliography